
***************
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी,
प्रसन्नवक्त्रपंकजे निकुंजभूविलासिनी ।
व्रजेन्द्र भानुनन्दिनी व्रजेन्द्र सूनुसंगते,
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥१॥
अशोकवृक्ष-वल्लरी वितानमण्डपस्थिते,
प्रवालज्वालपल्लव प्रभारूणाङ्घ्रि कोमले ।
वराभयस्फुरत्करे प्रभूतसम्पदालये,
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥२॥
अनंगरंगमंगल प्रसंगभंगुरभ्रुवां,
सुविभ्रमं ससम्भ्रमं दृगन्तबाणपातनैः।
निरन्तरं वशीकृत प्रतीतनन्दनन्दने,
कदा करिष्यसीह मां कृपा-कटाक्षभाजनम् ॥३॥
तड़ित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे,
मुखप्रभापरास्त-कोटिशारदेन्दुमण्डले ।
विचित्रचित्र-संचरच्चकोरशावलोचने,
कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥४॥
मदोन्मदातियौवने प्रमोदमानमण्डिते,
प्रियानुरागरञ्जिते कलाविलासपण्डिते ।
अनन्यधन्यकुञ्जराज-कामकेलि-कोविदे,
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥५॥
अशेषहावभाव-धीर-हीर-हार-भूषिते,
प्रभूतशात-कुम्भकुम्भ कुम्भिकुम्भ-सुस्तनी ।
प्रशस्तमंदहास्यचूर्ण-पूर्णसौख्यसागरे,
कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥६॥
मृणालवालवल्लरी तरंगरंगदोर्लते,
लताग्रलास्यलोलनील-लोचनावलोकने ।
ललल्लुलन्मिलन्मनोज्ञ मुग्ध-मोहनाश्रये,
कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥७॥
सुवर्णमालिकांचिते त्रिरेखकम्बुकण्ठगे,
त्रिसूत्रमंगलीगुण त्रिरत्नदीप्तिदीधिते ।
सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते,
कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥८॥
नितम्बबिम्ब-लम्बमान पुष्पमेखलागुणे
प्रशस्तरत्नकिंकिणी कलापमध्यमंजुले ।
करिन्द्रशुण्डदण्डिका वरोहसौभगोरुके,
कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥९॥
अनेकमन्त्रनादमंजु नूपुरारवस्खलत्,
समाजराजहंसवंश निक्वणातिगौरवे
विलोलहेमवल्लरी विडमि्बचारूचंक्रमे,
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥१०॥
अनन्तकोटिविष्णुलोक नम्रपद्मजार्चिते,
हिमाद्रिजा पुलोमजा-विरंचिजावरप्रदे ।
अपारसिद्धिवृद्धिदिग्ध सत्पदांगुलीनखे,
कदा करिष्यसीह मां कृपा -कटाक्ष भाजनम् ॥११॥
मखेश्वरी क्रियेश्वरी स्वधेश्वरी सुरेश्वरी,
त्रिवेदभारतीश्वरी प्रमाणशासनेश्वरी ।
रमेश्वरी क्षमेश्वरी प्रमोदकाननेश्वरी,
ब्रजेश्वरी ब्रजाधिपे श्रीराधिके नमोस्तुते ॥१२॥
इतीदमद्भुतस्तवं निशम्य भानुनन्दिनी,
करोतु संततं जनं कृपाकटाक्षभाजनम्।
भवेत्तदैव संचित-त्रिरूपकर्मनाशनं,
लभेत्तदा ब्रजेन्द्रसूनु मण्डलप्रवेशनम् ॥१३॥
*****English Lyrics*****
(1)
munīndra-vṛnda-vandite triloka-śoka-hāriṇi
prasanna-vaktra-pańkaje nikuñja-bhū-vilāsini
vrajendra-bhānu-nandini vrajendra-sūnu-sańgate
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(2)
aśoka-vṛkṣa-vallarī-vitāna-maṇḍapa-sthite
pravāla-vāla-pallava-prabhārunāńghri-komale
varābhaya-spurat-kare prabhūta-sampadālaye
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(3)
anańga-rańga-mańgala-prasańga-bhańgura-bhruvāḿ
sa-vibhramaḿ sa-saḿbhramaḿ dṛg-anta-bāṇa-pātanaiḥ
nirantaraḿ vaśī-kṛta-pratīti-nandanandane
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(4)
taḍit-suvarṇa-campaka-pradīpta-gaura-vigrahe
mukha-prabhā-parāsta-koṭi-śāradendu-maṇḍale
vicitra-citra-sañcarac-cakora-śāva-locane
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(5)
madonmadāti-yauvane pramoda-māna-maṇḍite
priyānurāga-rañjite kalā-vilāsa-paṇḍite
ananya-dhanya-kuñja-rājya-kāma-keli-kovide
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(6)
aśeṣa-hāva-bhāva-dhīra-hīra-hāra-bhūṣite
prabhūta-śātakumbha-kumbha-kumbhi kumbha-sustani
praśasta-manda-hāsya-cūrṇa-pūrṇa-saukya-sāgare
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(7)
mṛnāla-vāla-vallarī-tarańga-rańga-dor-late
latāgra-lāsya-lola-nīla-locanāvalokane
lalal-lulan-milan-manojña-mugdha-mohanāśrite
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(8)
suvarṇa-mālikāñcita-trirekha-kambu-kaṇṭhage
tri-sūtra-mańgalī-guṇa-tri-ratna-dīpti-dīdhiti
salola-nīla-kuntala-prasūna-guccha-gumphite
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(9)
nitamba-bimba-lambamāna-puṣpa-mekhalā-guṇe
praśasta-ratna-kińkiṇī-kalāpa-madhya-mañjule
karīndra-śuṇḍa-daṇḍikāvaroha-saubhagorake
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(10)
aneka-mantra-nāda-mañju-nūpurārava-skhalat-
samāja-rāja-haḿsa-vaḿśa-nikvaṇāti-gaurave
vilola-hema-vallarī-viḍambi-cāru-cańkrame
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(11)
ananta-koṭi-viṣṇu-loka-namra-padmajārcite
himādrijā-pulomajā-viriñcijā-vara-prade
apāra-siddhi-ṛddhi-digdha-sat-padāńgulī-nakhe
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam
(12)
makheśvari kriyeśvari svadheśvari sureśvari
triveda-bhāratīśvari pramāṇa-śāsaneśvari
rameśvari kṣameśvari pramoda-kānaneśvari
vrajeśvari vrajādhipe śrī-rādhike namo ’stu te
(13)
itī mamādbhutaḿ stavaḿ niśamya bhānu-nandinī
karotu santataḿ janaḿ kṛpā-kaṭākṣa-bhājanam
bhavet tadaiva sañcita-trirūpa-karma-nāśanaḿ
bhavet tadā vrajendra-sūnu-maṇḍala-praveśanam
🏵️🌸🌺🏵️🌺🌸🏵️
About Embed Video
✩ Title - Shree Radha Kripa Kataksh Stotra
✩ Singer - Astha Jhamnani
✩ Lyrics -
✩ Music -