स्वस्त्ययन (Svastyayan)



श्रीमन्महागणाधिपतये नम:

लक्ष्मीनारायणाभ्यां नम:। उमामहेश्वराभ्यां नम:।
वाणीहिरण्यगर्भाभ्यां नम:। सचीपुरन्दराभ्यां नम:।
मातृपितृचरणकमलेभ्यो नम:। इष्टदेवताभ्यो नम:।
कुलदेवताभ्यो नम:। ग्रामदेवताभ्यो नम:।
वास्तुदेवताभ्यो नम:। स्थानदेवताभ्यो नम:।
सर्वेभ्यो देवेभ्यो नम:। सर्वेभ्यो ब्राह्मणेभ्यो नम:।
ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नम:!
सुमुखश्चैक दन्तश्च कपिलो गजकार्णक:।
लम्बोदरश्च विकटो विघ्ननाशो विनायक:॥
धुम्रकेतुर्गणाध्यक्षो भालचन्द्र गजानन:।
द्वादशैतानि नामानि य: पठेच्छृणुयादपि॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते॥
शुक्लाम्बरधरं देवं शशि वर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
अभीप् सितार्थ सिद्ध्यर्थं पूजितो य: सुरासुरै:।
सर्वविघ्नहरस्तस्मै गणाधिपतये नम:॥
सर्वमङ्गल्मङ्गल्ये ! शिवेसर्वाथसाधिके।
शरण्ये त्र्यम्बके ! गौरि नारायणि नमोस्तुते॥
सर्वदा सर्वकार्येषु नास्ति तेषा ममङ्गलम्।
येषां हृदिस्थो भगवान् मङ्गलाय तनं हरि:।
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं देवबलं तदेव लक्ष्मीपते ते$ङ्घृयुगं स्मरामि॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय:।
येषामिन्दीवर श्यामो हृदयस्थो जनार्दन:॥
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर:।
तत्र श्रीर्विजयो भुतिर्ध्रुवा नीतिर्मतिर्मम॥
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥
स्मृते: सकलकल्याणं भाजनं यत्र जायते।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्॥
सर्वेष्वारम्भकार्येषु त्रयस्तृभुवनेश्वरा:।
देवा दिशन्तु न: सिद्धिं ब्रह्मे शानजनार्दना:॥
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम्।
वन्दे कशीं गुहां गङ्गां भवानीं मणिकर्णिकाम्॥
वक्रतुण्ड महाकाय कोटि सूर्यसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
गणेशाम्बिकाभ्यां नमः ॥
____________________________________
प्रजाभ्यो परिपालयंतां
न्यायेन मार्गेण महिं महिम्न:
गो ब्राह्मणेभ्य : सुख मस्तु नित्यं
लोका : समस्ता : सुखिनो भवन्तु
देश: सुखी कर्म परा मनुष्या:
धर्मे मति: सच्चरिता युवान:
गाव: सुदुग्धा धरणी च धान्यै
पुर्णा भवेत् सर्वहिते हितं न:
गंगा गोमती गोपतिर्गणपती गोविन्द गोवर्धनो
गीता गोमय गोरजो गिरिसुता गंगाधरो गौतम:
गायत्री गरुड गजाधर गया गम्भीर गोदावरी
गन्धर्वा ग्रह गोप गोकुल गणा कुर्वन्तु नो मंगलम्॥
यं शैवा समुपासते शिव इती ब्रह्मेति वेदान्तिनो
बौध्दा: बुध्द इति प्रमाणपटव: कर्तेति नैयायिका:
अर्हन्नित्यथ जैन शासनरता: कर्मेति मिमांशका:
सोऽयं नो विदधातु वान्छित फलं त्रैलोक्य नाथो हरि:
यावत् तोयधराधरा धर धरा धारा धरा भूधरा।
यावत् चारुसुचारु चारु चमरं चामीकरं चामरम्॥
यावत् रावण रामरामरमणं रामायणं श्रुयते।
तावत् भोग विभोगभोगमतुलं भोगायते नित्यशः॥
____________________________________
ॐ आ नो भद्राः क्रतवो यन्तु विश्‍वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
देवानां भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्तताम् ।
देवाना सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥
तान्पूर्वया निविदा हूमहे वय्म भगं मित्रमदितिंम दक्षमस्त्रिधम् ।
अर्यमणं वरुण सोममश्‍विना सरस्वती नः सुभगा मयस्करत् ॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्‍विना श्रृणुतं धिष्ण्या युवम् ॥
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम्।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरंगैस्तुष्टुवा र्ठंसस्तनूभिर्व्यशेम देवहितं यदायुः॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारीरिषतायुर्गन्तोः॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।
विश्वेदेवा अदितिः पंचजना अदितिर्जातमदितिर्जनित्वम्॥
ॐ द्यौ: शान्ति अन्तरीक्ष शान्ति:,
पृथ्वी शान्तिराप: शान्ति रोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्वर्ठं शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥
ॐ शान्ति: शान्ति: शान्ति:॥
यतो यत: समीहसे ततोनो$अभयं कुरु ।
शं न: कुरु प्रजाभ्यो $ भयं न: पशुभ्य:॥ सुशान्तिर्भवतु॥

*******

SuBaRnA

Hello, I am SUBARNA MAJHI.

Post a Comment

"Feel free to share your thoughts and feedback about the NepBhajans. 🙏"

Previous Post Next Post