
रवि-रुद्र-पितामह-विष्णु-नुतं,
हरि-चन्दन-कुंकुम-पंक-युतम् ।
मुनि-वृन्द-गणेन्द्र समान-युतं,
तवनौमिसरस्वति ! पादयुगम् ॥
शशिशुद्ध-सुधा-हिमधाम-युतं,
शरदम्बर-बिम्ब-समान-करम् ।
बहुरत्न-मनोहर-कान्तियुतं,
तव नौमि सरस्वति! पादयुगम् ॥
कनकाब्जविभूषित-भूति-भवं,
भवभाव-विभाषित-भिन्न-पदम् ।
प्रभु-चित्त-समाहितसाधुपदं,
तवनौमि सरस्वति ! पाद-युगम् ॥
भव-सागर-भज्जन-भीति-नुतं,
प्रति-पादित-सन्तति-कारमिदम् ।
विमलादिक-शुद्ध-विशुद्ध-पदं,
तव नौमि सरस्वति ! पाद-युगम् ॥
मति-हीन-जनाश्रय-पादमिदं,
सकलागम-भाषित-भिन्न-पदम् ।
परि-पूरित-विशवमनेक-भवं,
तव नौमि सरस्वति ! पाद-युगम् ॥
परिपूर्ण-मनोरथ-धाम-निधिं,
परमार्थ-विचार-विवेक-विधिम् ।
सुर-योषित-सेवित-पाद-तलं,
तव नौमि सरस्वति! पाद-युगम् ॥
सुर-मौलि-मणि-द्युति-शुभ्र-करं,
विषयादि-महा-भय-वर्ण-हरम् ।
निज-कान्ति-विलेपित-चन्द्र-शिवं,
तव नौमि सरस्वति ! पाद-युगम् ॥
गुणनैक-कुल-स्थिति-भीन्न-पदं,
गुण-गौरव-गर्वित-सत्य-पदम् ।
कमलोदर-कोमल-पाद-तलं,
तव नौमि सरस्वति ! पाद-युगम् ।
*******
Singer : Dharmadas Budhathoki (Shastri)