
रत्नै: कल्पित मानसं हिमजलै: स्नानं च दिव्याम्बरं,
नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनं
जातीचम्पक बिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम ॥१॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं,
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं,
वीणाभेरि मृदंगका हलकला गीतं च नृत्यं तथा ।
साष्टांगं प्रणति: स्तुतिर्बहुविधा ह्योतत्समस्तं मया,
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहं,
पूजा ते विषयोपभोगरचना निद्रा समाधिस्तिथि:
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो,
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम ॥४॥
करचरणकृतंवा क्कायजंकर्मजंवा
श्रवणनयनजं वा मानसं वापराधम,
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥
इति श्री मच्छङ्कराचार्यविरचिता शिवमानसपूजा सम्पूर्णम् ॥
*******