
सहस्स्रशीर्षापुरुष:सहस्राक्ष:सहस्रपात् ।
सभूमि र्ठंसर्वत:स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम् |१|
पुरुषSएवेद र्ठंसर्व यद्भूतं यच्च भाव्यम् ।
उतामृतत्यस्येशानो यदन्नेनातिरोहति |२|
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि |३|
त्रिपादूर्ध्व उदैत्पुरुष पादोSस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशनेSअभि |४|
ततो विराडजायत विराजोSअधि पूरुषः ।
स जातोSअत्यरिच्यत पश्चाद्भूमिमथो पुर: |५|
तस्माद्यज्ञात्सर्वहुत: सम्भृतं पृषदाज्यम् ।
पशूंस्न्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये |६|
तस्माद्यज्ञात् सर्वहुतSऋचः सामानि जज्ञिरे ।
छन्दार्ठंसि जज्ञिरे तस्माद्यजुस्तस्मादजायत |७|
तस्मादश्वाSअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताSअजावयः |८|
तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत:
तेन देवाSअयजन्त साध्याSऋषयश्च ये |९|
यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते |१०|
ब्राह्मणो S स्य मुखमासीद् बाहू राजन्य: कृत: ।
ऊरू तदस्य यद्वैश्य: पद्भ्या र्ठंशूद्रो S अजायत |११|
चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत |१२|
नाभ्याSआसीदन्तरिक्ष र्ठंशीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकां २| अकल्पयन् |१३|
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोSस्यासीदाज्यं ग्रीष्मSइध्म:शरद्धवि: |१४|
सप्तास्यासन् परिधयस्त्रि: सप्त: समिध: कृताK
देवा यद्यज्ञं तन्वानाSअबध्नन् पुरुषं पशुम् |१५|
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: |१६|
अद्भ्य: सम्भृत: पृथिव्व्यै रसाच्चाव्विश्श्वकर्मण: समवर्तताग्रे ।
तस्यत्वष्टाव्विश्श्वकर्म्मण: समवर्त्ताग्ग्रे |
तस्यत्त्वाष्टव्विदधद्रूपमेतितन्मर्त्यस्य देवत्त्वमाजानमग्रे |१७|
व्वेदाहमेतम्पुरुषम्महान्तमादित्य बर्णन्त्मस:परस्तात् |
तमेव व्विदित्वाती मृत्युमेतिनान्री: पन्थाविद्यते यनाय |१८|
प्रजापतिश्चरतिगर्ब्भे$ अन्तरजायमानोबहुधव्विजायते |
तस्ययोनिम्परिपश्यन्ती धीरास्तास्म्मिन्हतस्थुर्ब्भुवनानिविश्वा |१९|
यो धेवेब्भ्री$ आतपतियोदेवानाम्पुरोहित: |
पूर्व्वोयोदेवेब्भ्यो जातोनमो रुचायब्ब्राह्मये |२०|
रुचम्ब्राह्मन्जनयन्तो देवा$अग्रेतदब्ब्रुवन् |
यस्त्वैवम्ब्राह्मणो व्विध्यातस्यदेवा$असन्न्वशे |२१|
श्रीश्चते लक्ष्मीश्च पत्क्न्या वहोरात्र्त्रेपार्श्र्वे नक्षत्राणी रूप मश्विनौव्यात्तम् |
इष्णन्निषाणा मुम्म$इषाण सर्व्वलोकम्म$इषाण |२२|
*******