
हरि: ॐ नमस्ते रुद्रमन्न्यवSउतोतSइषवेनम:।
बाहुब्भ्यामुततेन्म ॥१॥
यातेरुद्र शिवातनूर घोरापापकाशिनी
तनायस्तन्न्वा शन्तमया गिरिशन्ताभिचाकशीहि॥२॥
यामिषुङ्गिरिशन्त हस्तेबिभर्ष्यस्तवे
शिवाङ्गिरि त्रताङ्कुरुमाहि र्ठं सी: पुरुषन्जगत्॥३॥
शिवेनव्वचसात्वा गिरिशाच्छाव्वदामसि।
यथान: सर्व्वमिज्जगदयक्ष्मर्ठं सुमनाSअसत्॥४॥
अद्ध्य्वो चदधिवक्ताप्प्रथमोदैव्व्योभिषक्॥
अहींश्श्च सर्व्वान्जम्भयन्त्सर्वाश्चायातुधान्न्यो धराची: परासुव॥५॥
असौयस्ताम्रो$अरुण$उतबब्भ्रु: सुमङ्गल:।
येचैनर्ठं रुद्रा$अभितोदिक्षुश्र्शृता: सहस्रशोव्वैषार्ठं हेड$ईमहे॥६॥
असौयोव्वसर्प्पतिनीलग्ग्रीवो व्विलोहित:
उतैनङ्गोपा$अदृश्र्श्रन्नुदहार्य्य:सदृष्टोमृडयातिन:॥७॥
नमोस्तुनीलग्ग्रीवायसहस्राक्षाय मीढुषे
अथोये$अस्यसत्वानोहन्तेब्भ्यो करन्नम:॥८॥
प्रमुन्चधन्न्वनस्त्व मुभयोरात्न्योर्ज्ज्याम्।
याश्चतेहस्त$इषव: पराताभगवोव्वप॥९॥
व्विज्ज्यन्ध्नु: कपर्दिनो व्विशल्ल्योबाणवाँ२॥उत॥
अनेशन्नस्यया$इषव$आभुरस्यनिषन्ङ्गधि:॥१०॥
यातेहेतिर्म्मीढुष्टमहस्ते बभूवतेधनु:।
तयास्म्मान्विश्श्वतस्त्वमयक्ष्मयापरिभुज ॥११॥
परितेधन्न्वनोहेतिरस्म्मान्न्वृणक्तुव्विश्श्वत:।
अथोय$इषुधिस्तवारे$अस्म्मन्निधेहितम् १२॥
अवतत्त्यधनुष्ट्व र्ठं सहस्राक्षशतेषुधे।
निशीर्य्यशल्ल्यानाम्मुखाशिबोन: सुमनाभव॥१३॥
नमस्त$आयुधायानातताय धृष्णवे।
उभाब्भ्यामुतते नमोबाहुभ्यान्तवधन्न्वने॥१४॥
मानोमहान्तमुतमानो$अर्ब्भकम्मान$उक्षन्तमुतमान$उक्षितम् ।
मानोव्वधीपितरम्मोतमातरम्मान: प्पृयास्तन्न्वोरुद्ररीरिष:॥१५॥
मानस्तोकेतनयेमान$आयुषिमानो गोषुमानो$अश्श्वेषुरीरिष:।
मानोव्वीरान्रुद्रभामिनोव्वधीर्हविष्मन्त: सदमित्वाहवामहे ॥१६॥
*******